| Singular | Dual | Plural |
Nominativo |
बुद्धिप्रदानम्
buddhipradānam
|
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानानि
buddhipradānāni
|
Vocativo |
बुद्धिप्रदान
buddhipradāna
|
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानानि
buddhipradānāni
|
Acusativo |
बुद्धिप्रदानम्
buddhipradānam
|
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानानि
buddhipradānāni
|
Instrumental |
बुद्धिप्रदानेन
buddhipradānena
|
बुद्धिप्रदानाभ्याम्
buddhipradānābhyām
|
बुद्धिप्रदानैः
buddhipradānaiḥ
|
Dativo |
बुद्धिप्रदानाय
buddhipradānāya
|
बुद्धिप्रदानाभ्याम्
buddhipradānābhyām
|
बुद्धिप्रदानेभ्यः
buddhipradānebhyaḥ
|
Ablativo |
बुद्धिप्रदानात्
buddhipradānāt
|
बुद्धिप्रदानाभ्याम्
buddhipradānābhyām
|
बुद्धिप्रदानेभ्यः
buddhipradānebhyaḥ
|
Genitivo |
बुद्धिप्रदानस्य
buddhipradānasya
|
बुद्धिप्रदानयोः
buddhipradānayoḥ
|
बुद्धिप्रदानानाम्
buddhipradānānām
|
Locativo |
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानयोः
buddhipradānayoḥ
|
बुद्धिप्रदानेषु
buddhipradāneṣu
|