| Singular | Dual | Plural |
Nominative |
बुद्धिप्रागल्भी
buddhiprāgalbhī
|
बुद्धिप्रागल्भ्यौ
buddhiprāgalbhyau
|
बुद्धिप्रागल्भ्यः
buddhiprāgalbhyaḥ
|
Vocative |
बुद्धिप्रागल्भि
buddhiprāgalbhi
|
बुद्धिप्रागल्भ्यौ
buddhiprāgalbhyau
|
बुद्धिप्रागल्भ्यः
buddhiprāgalbhyaḥ
|
Accusative |
बुद्धिप्रागल्भीम्
buddhiprāgalbhīm
|
बुद्धिप्रागल्भ्यौ
buddhiprāgalbhyau
|
बुद्धिप्रागल्भीः
buddhiprāgalbhīḥ
|
Instrumental |
बुद्धिप्रागल्भ्या
buddhiprāgalbhyā
|
बुद्धिप्रागल्भीभ्याम्
buddhiprāgalbhībhyām
|
बुद्धिप्रागल्भीभिः
buddhiprāgalbhībhiḥ
|
Dative |
बुद्धिप्रागल्भ्यै
buddhiprāgalbhyai
|
बुद्धिप्रागल्भीभ्याम्
buddhiprāgalbhībhyām
|
बुद्धिप्रागल्भीभ्यः
buddhiprāgalbhībhyaḥ
|
Ablative |
बुद्धिप्रागल्भ्याः
buddhiprāgalbhyāḥ
|
बुद्धिप्रागल्भीभ्याम्
buddhiprāgalbhībhyām
|
बुद्धिप्रागल्भीभ्यः
buddhiprāgalbhībhyaḥ
|
Genitive |
बुद्धिप्रागल्भ्याः
buddhiprāgalbhyāḥ
|
बुद्धिप्रागल्भ्योः
buddhiprāgalbhyoḥ
|
बुद्धिप्रागल्भीनाम्
buddhiprāgalbhīnām
|
Locative |
बुद्धिप्रागल्भ्याम्
buddhiprāgalbhyām
|
बुद्धिप्रागल्भ्योः
buddhiprāgalbhyoḥ
|
बुद्धिप्रागल्भीषु
buddhiprāgalbhīṣu
|