Sanskrit tools

Sanskrit declension


Declension of बुद्धिप्रागल्भी buddhiprāgalbhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बुद्धिप्रागल्भी buddhiprāgalbhī
बुद्धिप्रागल्भ्यौ buddhiprāgalbhyau
बुद्धिप्रागल्भ्यः buddhiprāgalbhyaḥ
Vocative बुद्धिप्रागल्भि buddhiprāgalbhi
बुद्धिप्रागल्भ्यौ buddhiprāgalbhyau
बुद्धिप्रागल्भ्यः buddhiprāgalbhyaḥ
Accusative बुद्धिप्रागल्भीम् buddhiprāgalbhīm
बुद्धिप्रागल्भ्यौ buddhiprāgalbhyau
बुद्धिप्रागल्भीः buddhiprāgalbhīḥ
Instrumental बुद्धिप्रागल्भ्या buddhiprāgalbhyā
बुद्धिप्रागल्भीभ्याम् buddhiprāgalbhībhyām
बुद्धिप्रागल्भीभिः buddhiprāgalbhībhiḥ
Dative बुद्धिप्रागल्भ्यै buddhiprāgalbhyai
बुद्धिप्रागल्भीभ्याम् buddhiprāgalbhībhyām
बुद्धिप्रागल्भीभ्यः buddhiprāgalbhībhyaḥ
Ablative बुद्धिप्रागल्भ्याः buddhiprāgalbhyāḥ
बुद्धिप्रागल्भीभ्याम् buddhiprāgalbhībhyām
बुद्धिप्रागल्भीभ्यः buddhiprāgalbhībhyaḥ
Genitive बुद्धिप्रागल्भ्याः buddhiprāgalbhyāḥ
बुद्धिप्रागल्भ्योः buddhiprāgalbhyoḥ
बुद्धिप्रागल्भीनाम् buddhiprāgalbhīnām
Locative बुद्धिप्रागल्भ्याम् buddhiprāgalbhyām
बुद्धिप्रागल्भ्योः buddhiprāgalbhyoḥ
बुद्धिप्रागल्भीषु buddhiprāgalbhīṣu