| Singular | Dual | Plural |
Nominative |
बुद्धिमती
buddhimatī
|
बुद्धिमत्यौ
buddhimatyau
|
बुद्धिमत्यः
buddhimatyaḥ
|
Vocative |
बुद्धिमति
buddhimati
|
बुद्धिमत्यौ
buddhimatyau
|
बुद्धिमत्यः
buddhimatyaḥ
|
Accusative |
बुद्धिमतीम्
buddhimatīm
|
बुद्धिमत्यौ
buddhimatyau
|
बुद्धिमतीः
buddhimatīḥ
|
Instrumental |
बुद्धिमत्या
buddhimatyā
|
बुद्धिमतीभ्याम्
buddhimatībhyām
|
बुद्धिमतीभिः
buddhimatībhiḥ
|
Dative |
बुद्धिमत्यै
buddhimatyai
|
बुद्धिमतीभ्याम्
buddhimatībhyām
|
बुद्धिमतीभ्यः
buddhimatībhyaḥ
|
Ablative |
बुद्धिमत्याः
buddhimatyāḥ
|
बुद्धिमतीभ्याम्
buddhimatībhyām
|
बुद्धिमतीभ्यः
buddhimatībhyaḥ
|
Genitive |
बुद्धिमत्याः
buddhimatyāḥ
|
बुद्धिमत्योः
buddhimatyoḥ
|
बुद्धिमतीनाम्
buddhimatīnām
|
Locative |
बुद्धिमत्याम्
buddhimatyām
|
बुद्धिमत्योः
buddhimatyoḥ
|
बुद्धिमतीषु
buddhimatīṣu
|