Sanskrit tools

Sanskrit declension


Declension of बुद्धिमती buddhimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बुद्धिमती buddhimatī
बुद्धिमत्यौ buddhimatyau
बुद्धिमत्यः buddhimatyaḥ
Vocative बुद्धिमति buddhimati
बुद्धिमत्यौ buddhimatyau
बुद्धिमत्यः buddhimatyaḥ
Accusative बुद्धिमतीम् buddhimatīm
बुद्धिमत्यौ buddhimatyau
बुद्धिमतीः buddhimatīḥ
Instrumental बुद्धिमत्या buddhimatyā
बुद्धिमतीभ्याम् buddhimatībhyām
बुद्धिमतीभिः buddhimatībhiḥ
Dative बुद्धिमत्यै buddhimatyai
बुद्धिमतीभ्याम् buddhimatībhyām
बुद्धिमतीभ्यः buddhimatībhyaḥ
Ablative बुद्धिमत्याः buddhimatyāḥ
बुद्धिमतीभ्याम् buddhimatībhyām
बुद्धिमतीभ्यः buddhimatībhyaḥ
Genitive बुद्धिमत्याः buddhimatyāḥ
बुद्धिमत्योः buddhimatyoḥ
बुद्धिमतीनाम् buddhimatīnām
Locative बुद्धिमत्याम् buddhimatyām
बुद्धिमत्योः buddhimatyoḥ
बुद्धिमतीषु buddhimatīṣu