| Singular | Dual | Plural |
Nominative |
बुद्धिमयी
buddhimayī
|
बुद्धिमय्यौ
buddhimayyau
|
बुद्धिमय्यः
buddhimayyaḥ
|
Vocative |
बुद्धिमयि
buddhimayi
|
बुद्धिमय्यौ
buddhimayyau
|
बुद्धिमय्यः
buddhimayyaḥ
|
Accusative |
बुद्धिमयीम्
buddhimayīm
|
बुद्धिमय्यौ
buddhimayyau
|
बुद्धिमयीः
buddhimayīḥ
|
Instrumental |
बुद्धिमय्या
buddhimayyā
|
बुद्धिमयीभ्याम्
buddhimayībhyām
|
बुद्धिमयीभिः
buddhimayībhiḥ
|
Dative |
बुद्धिमय्यै
buddhimayyai
|
बुद्धिमयीभ्याम्
buddhimayībhyām
|
बुद्धिमयीभ्यः
buddhimayībhyaḥ
|
Ablative |
बुद्धिमय्याः
buddhimayyāḥ
|
बुद्धिमयीभ्याम्
buddhimayībhyām
|
बुद्धिमयीभ्यः
buddhimayībhyaḥ
|
Genitive |
बुद्धिमय्याः
buddhimayyāḥ
|
बुद्धिमय्योः
buddhimayyoḥ
|
बुद्धिमयीनाम्
buddhimayīnām
|
Locative |
बुद्धिमय्याम्
buddhimayyām
|
बुद्धिमय्योः
buddhimayyoḥ
|
बुद्धिमयीषु
buddhimayīṣu
|