Sanskrit tools

Sanskrit declension


Declension of बुद्धिविलासिनी buddhivilāsinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बुद्धिविलासिनी buddhivilāsinī
बुद्धिविलासिन्यौ buddhivilāsinyau
बुद्धिविलासिन्यः buddhivilāsinyaḥ
Vocative बुद्धिविलासिनि buddhivilāsini
बुद्धिविलासिन्यौ buddhivilāsinyau
बुद्धिविलासिन्यः buddhivilāsinyaḥ
Accusative बुद्धिविलासिनीम् buddhivilāsinīm
बुद्धिविलासिन्यौ buddhivilāsinyau
बुद्धिविलासिनीः buddhivilāsinīḥ
Instrumental बुद्धिविलासिन्या buddhivilāsinyā
बुद्धिविलासिनीभ्याम् buddhivilāsinībhyām
बुद्धिविलासिनीभिः buddhivilāsinībhiḥ
Dative बुद्धिविलासिन्यै buddhivilāsinyai
बुद्धिविलासिनीभ्याम् buddhivilāsinībhyām
बुद्धिविलासिनीभ्यः buddhivilāsinībhyaḥ
Ablative बुद्धिविलासिन्याः buddhivilāsinyāḥ
बुद्धिविलासिनीभ्याम् buddhivilāsinībhyām
बुद्धिविलासिनीभ्यः buddhivilāsinībhyaḥ
Genitive बुद्धिविलासिन्याः buddhivilāsinyāḥ
बुद्धिविलासिन्योः buddhivilāsinyoḥ
बुद्धिविलासिनीनाम् buddhivilāsinīnām
Locative बुद्धिविलासिन्याम् buddhivilāsinyām
बुद्धिविलासिन्योः buddhivilāsinyoḥ
बुद्धिविलासिनीषु buddhivilāsinīṣu