| Singular | Dual | Plural |
Nominative |
बुद्धिविलासिनी
buddhivilāsinī
|
बुद्धिविलासिन्यौ
buddhivilāsinyau
|
बुद्धिविलासिन्यः
buddhivilāsinyaḥ
|
Vocative |
बुद्धिविलासिनि
buddhivilāsini
|
बुद्धिविलासिन्यौ
buddhivilāsinyau
|
बुद्धिविलासिन्यः
buddhivilāsinyaḥ
|
Accusative |
बुद्धिविलासिनीम्
buddhivilāsinīm
|
बुद्धिविलासिन्यौ
buddhivilāsinyau
|
बुद्धिविलासिनीः
buddhivilāsinīḥ
|
Instrumental |
बुद्धिविलासिन्या
buddhivilāsinyā
|
बुद्धिविलासिनीभ्याम्
buddhivilāsinībhyām
|
बुद्धिविलासिनीभिः
buddhivilāsinībhiḥ
|
Dative |
बुद्धिविलासिन्यै
buddhivilāsinyai
|
बुद्धिविलासिनीभ्याम्
buddhivilāsinībhyām
|
बुद्धिविलासिनीभ्यः
buddhivilāsinībhyaḥ
|
Ablative |
बुद्धिविलासिन्याः
buddhivilāsinyāḥ
|
बुद्धिविलासिनीभ्याम्
buddhivilāsinībhyām
|
बुद्धिविलासिनीभ्यः
buddhivilāsinībhyaḥ
|
Genitive |
बुद्धिविलासिन्याः
buddhivilāsinyāḥ
|
बुद्धिविलासिन्योः
buddhivilāsinyoḥ
|
बुद्धिविलासिनीनाम्
buddhivilāsinīnām
|
Locative |
बुद्धिविलासिन्याम्
buddhivilāsinyām
|
बुद्धिविलासिन्योः
buddhivilāsinyoḥ
|
बुद्धिविलासिनीषु
buddhivilāsinīṣu
|