Sanskrit tools

Sanskrit declension


Declension of बुद्धिविषय buddhiviṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिविषयः buddhiviṣayaḥ
बुद्धिविषयौ buddhiviṣayau
बुद्धिविषयाः buddhiviṣayāḥ
Vocative बुद्धिविषय buddhiviṣaya
बुद्धिविषयौ buddhiviṣayau
बुद्धिविषयाः buddhiviṣayāḥ
Accusative बुद्धिविषयम् buddhiviṣayam
बुद्धिविषयौ buddhiviṣayau
बुद्धिविषयान् buddhiviṣayān
Instrumental बुद्धिविषयेण buddhiviṣayeṇa
बुद्धिविषयाभ्याम् buddhiviṣayābhyām
बुद्धिविषयैः buddhiviṣayaiḥ
Dative बुद्धिविषयाय buddhiviṣayāya
बुद्धिविषयाभ्याम् buddhiviṣayābhyām
बुद्धिविषयेभ्यः buddhiviṣayebhyaḥ
Ablative बुद्धिविषयात् buddhiviṣayāt
बुद्धिविषयाभ्याम् buddhiviṣayābhyām
बुद्धिविषयेभ्यः buddhiviṣayebhyaḥ
Genitive बुद्धिविषयस्य buddhiviṣayasya
बुद्धिविषययोः buddhiviṣayayoḥ
बुद्धिविषयाणाम् buddhiviṣayāṇām
Locative बुद्धिविषये buddhiviṣaye
बुद्धिविषययोः buddhiviṣayayoḥ
बुद्धिविषयेषु buddhiviṣayeṣu