| Singular | Dual | Plural |
Nominativo |
बुद्धिविषयः
buddhiviṣayaḥ
|
बुद्धिविषयौ
buddhiviṣayau
|
बुद्धिविषयाः
buddhiviṣayāḥ
|
Vocativo |
बुद्धिविषय
buddhiviṣaya
|
बुद्धिविषयौ
buddhiviṣayau
|
बुद्धिविषयाः
buddhiviṣayāḥ
|
Acusativo |
बुद्धिविषयम्
buddhiviṣayam
|
बुद्धिविषयौ
buddhiviṣayau
|
बुद्धिविषयान्
buddhiviṣayān
|
Instrumental |
बुद्धिविषयेण
buddhiviṣayeṇa
|
बुद्धिविषयाभ्याम्
buddhiviṣayābhyām
|
बुद्धिविषयैः
buddhiviṣayaiḥ
|
Dativo |
बुद्धिविषयाय
buddhiviṣayāya
|
बुद्धिविषयाभ्याम्
buddhiviṣayābhyām
|
बुद्धिविषयेभ्यः
buddhiviṣayebhyaḥ
|
Ablativo |
बुद्धिविषयात्
buddhiviṣayāt
|
बुद्धिविषयाभ्याम्
buddhiviṣayābhyām
|
बुद्धिविषयेभ्यः
buddhiviṣayebhyaḥ
|
Genitivo |
बुद्धिविषयस्य
buddhiviṣayasya
|
बुद्धिविषययोः
buddhiviṣayayoḥ
|
बुद्धिविषयाणाम्
buddhiviṣayāṇām
|
Locativo |
बुद्धिविषये
buddhiviṣaye
|
बुद्धिविषययोः
buddhiviṣayayoḥ
|
बुद्धिविषयेषु
buddhiviṣayeṣu
|