Sanskrit tools

Sanskrit declension


Declension of बुद्धिविस्फुरण buddhivisphuraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिविस्फुरणः buddhivisphuraṇaḥ
बुद्धिविस्फुरणौ buddhivisphuraṇau
बुद्धिविस्फुरणाः buddhivisphuraṇāḥ
Vocative बुद्धिविस्फुरण buddhivisphuraṇa
बुद्धिविस्फुरणौ buddhivisphuraṇau
बुद्धिविस्फुरणाः buddhivisphuraṇāḥ
Accusative बुद्धिविस्फुरणम् buddhivisphuraṇam
बुद्धिविस्फुरणौ buddhivisphuraṇau
बुद्धिविस्फुरणान् buddhivisphuraṇān
Instrumental बुद्धिविस्फुरणेन buddhivisphuraṇena
बुद्धिविस्फुरणाभ्याम् buddhivisphuraṇābhyām
बुद्धिविस्फुरणैः buddhivisphuraṇaiḥ
Dative बुद्धिविस्फुरणाय buddhivisphuraṇāya
बुद्धिविस्फुरणाभ्याम् buddhivisphuraṇābhyām
बुद्धिविस्फुरणेभ्यः buddhivisphuraṇebhyaḥ
Ablative बुद्धिविस्फुरणात् buddhivisphuraṇāt
बुद्धिविस्फुरणाभ्याम् buddhivisphuraṇābhyām
बुद्धिविस्फुरणेभ्यः buddhivisphuraṇebhyaḥ
Genitive बुद्धिविस्फुरणस्य buddhivisphuraṇasya
बुद्धिविस्फुरणयोः buddhivisphuraṇayoḥ
बुद्धिविस्फुरणानाम् buddhivisphuraṇānām
Locative बुद्धिविस्फुरणे buddhivisphuraṇe
बुद्धिविस्फुरणयोः buddhivisphuraṇayoḥ
बुद्धिविस्फुरणेषु buddhivisphuraṇeṣu