| Singular | Dual | Plural |
Nominativo |
बुद्धिविस्फुरणः
buddhivisphuraṇaḥ
|
बुद्धिविस्फुरणौ
buddhivisphuraṇau
|
बुद्धिविस्फुरणाः
buddhivisphuraṇāḥ
|
Vocativo |
बुद्धिविस्फुरण
buddhivisphuraṇa
|
बुद्धिविस्फुरणौ
buddhivisphuraṇau
|
बुद्धिविस्फुरणाः
buddhivisphuraṇāḥ
|
Acusativo |
बुद्धिविस्फुरणम्
buddhivisphuraṇam
|
बुद्धिविस्फुरणौ
buddhivisphuraṇau
|
बुद्धिविस्फुरणान्
buddhivisphuraṇān
|
Instrumental |
बुद्धिविस्फुरणेन
buddhivisphuraṇena
|
बुद्धिविस्फुरणाभ्याम्
buddhivisphuraṇābhyām
|
बुद्धिविस्फुरणैः
buddhivisphuraṇaiḥ
|
Dativo |
बुद्धिविस्फुरणाय
buddhivisphuraṇāya
|
बुद्धिविस्फुरणाभ्याम्
buddhivisphuraṇābhyām
|
बुद्धिविस्फुरणेभ्यः
buddhivisphuraṇebhyaḥ
|
Ablativo |
बुद्धिविस्फुरणात्
buddhivisphuraṇāt
|
बुद्धिविस्फुरणाभ्याम्
buddhivisphuraṇābhyām
|
बुद्धिविस्फुरणेभ्यः
buddhivisphuraṇebhyaḥ
|
Genitivo |
बुद्धिविस्फुरणस्य
buddhivisphuraṇasya
|
बुद्धिविस्फुरणयोः
buddhivisphuraṇayoḥ
|
बुद्धिविस्फुरणानाम्
buddhivisphuraṇānām
|
Locativo |
बुद्धिविस्फुरणे
buddhivisphuraṇe
|
बुद्धिविस्फुरणयोः
buddhivisphuraṇayoḥ
|
बुद्धिविस्फुरणेषु
buddhivisphuraṇeṣu
|