Sanskrit tools

Sanskrit declension


Declension of बुद्धिशक्ति buddhiśakti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिशक्तिः buddhiśaktiḥ
बुद्धिशक्ती buddhiśaktī
बुद्धिशक्तयः buddhiśaktayaḥ
Vocative बुद्धिशक्ते buddhiśakte
बुद्धिशक्ती buddhiśaktī
बुद्धिशक्तयः buddhiśaktayaḥ
Accusative बुद्धिशक्तिम् buddhiśaktim
बुद्धिशक्ती buddhiśaktī
बुद्धिशक्तीः buddhiśaktīḥ
Instrumental बुद्धिशक्त्या buddhiśaktyā
बुद्धिशक्तिभ्याम् buddhiśaktibhyām
बुद्धिशक्तिभिः buddhiśaktibhiḥ
Dative बुद्धिशक्तये buddhiśaktaye
बुद्धिशक्त्यै buddhiśaktyai
बुद्धिशक्तिभ्याम् buddhiśaktibhyām
बुद्धिशक्तिभ्यः buddhiśaktibhyaḥ
Ablative बुद्धिशक्तेः buddhiśakteḥ
बुद्धिशक्त्याः buddhiśaktyāḥ
बुद्धिशक्तिभ्याम् buddhiśaktibhyām
बुद्धिशक्तिभ्यः buddhiśaktibhyaḥ
Genitive बुद्धिशक्तेः buddhiśakteḥ
बुद्धिशक्त्याः buddhiśaktyāḥ
बुद्धिशक्त्योः buddhiśaktyoḥ
बुद्धिशक्तीनाम् buddhiśaktīnām
Locative बुद्धिशक्तौ buddhiśaktau
बुद्धिशक्त्याम् buddhiśaktyām
बुद्धिशक्त्योः buddhiśaktyoḥ
बुद्धिशक्तिषु buddhiśaktiṣu