Singular | Dual | Plural | |
Nominativo |
बुद्धिशक्तिः
buddhiśaktiḥ |
बुद्धिशक्ती
buddhiśaktī |
बुद्धिशक्तयः
buddhiśaktayaḥ |
Vocativo |
बुद्धिशक्ते
buddhiśakte |
बुद्धिशक्ती
buddhiśaktī |
बुद्धिशक्तयः
buddhiśaktayaḥ |
Acusativo |
बुद्धिशक्तिम्
buddhiśaktim |
बुद्धिशक्ती
buddhiśaktī |
बुद्धिशक्तीः
buddhiśaktīḥ |
Instrumental |
बुद्धिशक्त्या
buddhiśaktyā |
बुद्धिशक्तिभ्याम्
buddhiśaktibhyām |
बुद्धिशक्तिभिः
buddhiśaktibhiḥ |
Dativo |
बुद्धिशक्तये
buddhiśaktaye बुद्धिशक्त्यै buddhiśaktyai |
बुद्धिशक्तिभ्याम्
buddhiśaktibhyām |
बुद्धिशक्तिभ्यः
buddhiśaktibhyaḥ |
Ablativo |
बुद्धिशक्तेः
buddhiśakteḥ बुद्धिशक्त्याः buddhiśaktyāḥ |
बुद्धिशक्तिभ्याम्
buddhiśaktibhyām |
बुद्धिशक्तिभ्यः
buddhiśaktibhyaḥ |
Genitivo |
बुद्धिशक्तेः
buddhiśakteḥ बुद्धिशक्त्याः buddhiśaktyāḥ |
बुद्धिशक्त्योः
buddhiśaktyoḥ |
बुद्धिशक्तीनाम्
buddhiśaktīnām |
Locativo |
बुद्धिशक्तौ
buddhiśaktau बुद्धिशक्त्याम् buddhiśaktyām |
बुद्धिशक्त्योः
buddhiśaktyoḥ |
बुद्धिशक्तिषु
buddhiśaktiṣu |