Sanskrit tools

Sanskrit declension


Declension of बुद्धिशुद्धा buddhiśuddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिशुद्धा buddhiśuddhā
बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धाः buddhiśuddhāḥ
Vocative बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धाः buddhiśuddhāḥ
Accusative बुद्धिशुद्धाम् buddhiśuddhām
बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धाः buddhiśuddhāḥ
Instrumental बुद्धिशुद्धया buddhiśuddhayā
बुद्धिशुद्धाभ्याम् buddhiśuddhābhyām
बुद्धिशुद्धाभिः buddhiśuddhābhiḥ
Dative बुद्धिशुद्धायै buddhiśuddhāyai
बुद्धिशुद्धाभ्याम् buddhiśuddhābhyām
बुद्धिशुद्धाभ्यः buddhiśuddhābhyaḥ
Ablative बुद्धिशुद्धायाः buddhiśuddhāyāḥ
बुद्धिशुद्धाभ्याम् buddhiśuddhābhyām
बुद्धिशुद्धाभ्यः buddhiśuddhābhyaḥ
Genitive बुद्धिशुद्धायाः buddhiśuddhāyāḥ
बुद्धिशुद्धयोः buddhiśuddhayoḥ
बुद्धिशुद्धानाम् buddhiśuddhānām
Locative बुद्धिशुद्धायाम् buddhiśuddhāyām
बुद्धिशुद्धयोः buddhiśuddhayoḥ
बुद्धिशुद्धासु buddhiśuddhāsu