| Singular | Dual | Plural |
Nominativo |
बुद्धिशुद्धा
buddhiśuddhā
|
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धाः
buddhiśuddhāḥ
|
Vocativo |
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धाः
buddhiśuddhāḥ
|
Acusativo |
बुद्धिशुद्धाम्
buddhiśuddhām
|
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धाः
buddhiśuddhāḥ
|
Instrumental |
बुद्धिशुद्धया
buddhiśuddhayā
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धाभिः
buddhiśuddhābhiḥ
|
Dativo |
बुद्धिशुद्धायै
buddhiśuddhāyai
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धाभ्यः
buddhiśuddhābhyaḥ
|
Ablativo |
बुद्धिशुद्धायाः
buddhiśuddhāyāḥ
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धाभ्यः
buddhiśuddhābhyaḥ
|
Genitivo |
बुद्धिशुद्धायाः
buddhiśuddhāyāḥ
|
बुद्धिशुद्धयोः
buddhiśuddhayoḥ
|
बुद्धिशुद्धानाम्
buddhiśuddhānām
|
Locativo |
बुद्धिशुद्धायाम्
buddhiśuddhāyām
|
बुद्धिशुद्धयोः
buddhiśuddhayoḥ
|
बुद्धिशुद्धासु
buddhiśuddhāsu
|