Sanskrit tools

Sanskrit declension


Declension of बुद्धिशुद्धि buddhiśuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिशुद्धिः buddhiśuddhiḥ
बुद्धिशुद्धी buddhiśuddhī
बुद्धिशुद्धयः buddhiśuddhayaḥ
Vocative बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धी buddhiśuddhī
बुद्धिशुद्धयः buddhiśuddhayaḥ
Accusative बुद्धिशुद्धिम् buddhiśuddhim
बुद्धिशुद्धी buddhiśuddhī
बुद्धिशुद्धीः buddhiśuddhīḥ
Instrumental बुद्धिशुद्ध्या buddhiśuddhyā
बुद्धिशुद्धिभ्याम् buddhiśuddhibhyām
बुद्धिशुद्धिभिः buddhiśuddhibhiḥ
Dative बुद्धिशुद्धये buddhiśuddhaye
बुद्धिशुद्ध्यै buddhiśuddhyai
बुद्धिशुद्धिभ्याम् buddhiśuddhibhyām
बुद्धिशुद्धिभ्यः buddhiśuddhibhyaḥ
Ablative बुद्धिशुद्धेः buddhiśuddheḥ
बुद्धिशुद्ध्याः buddhiśuddhyāḥ
बुद्धिशुद्धिभ्याम् buddhiśuddhibhyām
बुद्धिशुद्धिभ्यः buddhiśuddhibhyaḥ
Genitive बुद्धिशुद्धेः buddhiśuddheḥ
बुद्धिशुद्ध्याः buddhiśuddhyāḥ
बुद्धिशुद्ध्योः buddhiśuddhyoḥ
बुद्धिशुद्धीनाम् buddhiśuddhīnām
Locative बुद्धिशुद्धौ buddhiśuddhau
बुद्धिशुद्ध्याम् buddhiśuddhyām
बुद्धिशुद्ध्योः buddhiśuddhyoḥ
बुद्धिशुद्धिषु buddhiśuddhiṣu