Singular | Dual | Plural | |
Nominativo |
बुद्धिशुद्धिः
buddhiśuddhiḥ |
बुद्धिशुद्धी
buddhiśuddhī |
बुद्धिशुद्धयः
buddhiśuddhayaḥ |
Vocativo |
बुद्धिशुद्धे
buddhiśuddhe |
बुद्धिशुद्धी
buddhiśuddhī |
बुद्धिशुद्धयः
buddhiśuddhayaḥ |
Acusativo |
बुद्धिशुद्धिम्
buddhiśuddhim |
बुद्धिशुद्धी
buddhiśuddhī |
बुद्धिशुद्धीः
buddhiśuddhīḥ |
Instrumental |
बुद्धिशुद्ध्या
buddhiśuddhyā |
बुद्धिशुद्धिभ्याम्
buddhiśuddhibhyām |
बुद्धिशुद्धिभिः
buddhiśuddhibhiḥ |
Dativo |
बुद्धिशुद्धये
buddhiśuddhaye बुद्धिशुद्ध्यै buddhiśuddhyai |
बुद्धिशुद्धिभ्याम्
buddhiśuddhibhyām |
बुद्धिशुद्धिभ्यः
buddhiśuddhibhyaḥ |
Ablativo |
बुद्धिशुद्धेः
buddhiśuddheḥ बुद्धिशुद्ध्याः buddhiśuddhyāḥ |
बुद्धिशुद्धिभ्याम्
buddhiśuddhibhyām |
बुद्धिशुद्धिभ्यः
buddhiśuddhibhyaḥ |
Genitivo |
बुद्धिशुद्धेः
buddhiśuddheḥ बुद्धिशुद्ध्याः buddhiśuddhyāḥ |
बुद्धिशुद्ध्योः
buddhiśuddhyoḥ |
बुद्धिशुद्धीनाम्
buddhiśuddhīnām |
Locativo |
बुद्धिशुद्धौ
buddhiśuddhau बुद्धिशुद्ध्याम् buddhiśuddhyām |
बुद्धिशुद्ध्योः
buddhiśuddhyoḥ |
बुद्धिशुद्धिषु
buddhiśuddhiṣu |