Sanskrit tools

Sanskrit declension


Declension of बुद्धिश्रीगर्भ buddhiśrīgarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिश्रीगर्भः buddhiśrīgarbhaḥ
बुद्धिश्रीगर्भौ buddhiśrīgarbhau
बुद्धिश्रीगर्भाः buddhiśrīgarbhāḥ
Vocative बुद्धिश्रीगर्भ buddhiśrīgarbha
बुद्धिश्रीगर्भौ buddhiśrīgarbhau
बुद्धिश्रीगर्भाः buddhiśrīgarbhāḥ
Accusative बुद्धिश्रीगर्भम् buddhiśrīgarbham
बुद्धिश्रीगर्भौ buddhiśrīgarbhau
बुद्धिश्रीगर्भान् buddhiśrīgarbhān
Instrumental बुद्धिश्रीगर्भेण buddhiśrīgarbheṇa
बुद्धिश्रीगर्भाभ्याम् buddhiśrīgarbhābhyām
बुद्धिश्रीगर्भैः buddhiśrīgarbhaiḥ
Dative बुद्धिश्रीगर्भाय buddhiśrīgarbhāya
बुद्धिश्रीगर्भाभ्याम् buddhiśrīgarbhābhyām
बुद्धिश्रीगर्भेभ्यः buddhiśrīgarbhebhyaḥ
Ablative बुद्धिश्रीगर्भात् buddhiśrīgarbhāt
बुद्धिश्रीगर्भाभ्याम् buddhiśrīgarbhābhyām
बुद्धिश्रीगर्भेभ्यः buddhiśrīgarbhebhyaḥ
Genitive बुद्धिश्रीगर्भस्य buddhiśrīgarbhasya
बुद्धिश्रीगर्भयोः buddhiśrīgarbhayoḥ
बुद्धिश्रीगर्भाणाम् buddhiśrīgarbhāṇām
Locative बुद्धिश्रीगर्भे buddhiśrīgarbhe
बुद्धिश्रीगर्भयोः buddhiśrīgarbhayoḥ
बुद्धिश्रीगर्भेषु buddhiśrīgarbheṣu