| Singular | Dual | Plural |
Nominativo |
बुद्धिश्रीगर्भः
buddhiśrīgarbhaḥ
|
बुद्धिश्रीगर्भौ
buddhiśrīgarbhau
|
बुद्धिश्रीगर्भाः
buddhiśrīgarbhāḥ
|
Vocativo |
बुद्धिश्रीगर्भ
buddhiśrīgarbha
|
बुद्धिश्रीगर्भौ
buddhiśrīgarbhau
|
बुद्धिश्रीगर्भाः
buddhiśrīgarbhāḥ
|
Acusativo |
बुद्धिश्रीगर्भम्
buddhiśrīgarbham
|
बुद्धिश्रीगर्भौ
buddhiśrīgarbhau
|
बुद्धिश्रीगर्भान्
buddhiśrīgarbhān
|
Instrumental |
बुद्धिश्रीगर्भेण
buddhiśrīgarbheṇa
|
बुद्धिश्रीगर्भाभ्याम्
buddhiśrīgarbhābhyām
|
बुद्धिश्रीगर्भैः
buddhiśrīgarbhaiḥ
|
Dativo |
बुद्धिश्रीगर्भाय
buddhiśrīgarbhāya
|
बुद्धिश्रीगर्भाभ्याम्
buddhiśrīgarbhābhyām
|
बुद्धिश्रीगर्भेभ्यः
buddhiśrīgarbhebhyaḥ
|
Ablativo |
बुद्धिश्रीगर्भात्
buddhiśrīgarbhāt
|
बुद्धिश्रीगर्भाभ्याम्
buddhiśrīgarbhābhyām
|
बुद्धिश्रीगर्भेभ्यः
buddhiśrīgarbhebhyaḥ
|
Genitivo |
बुद्धिश्रीगर्भस्य
buddhiśrīgarbhasya
|
बुद्धिश्रीगर्भयोः
buddhiśrīgarbhayoḥ
|
बुद्धिश्रीगर्भाणाम्
buddhiśrīgarbhāṇām
|
Locativo |
बुद्धिश्रीगर्भे
buddhiśrīgarbhe
|
बुद्धिश्रीगर्भयोः
buddhiśrīgarbhayoḥ
|
बुद्धिश्रीगर्भेषु
buddhiśrīgarbheṣu
|