Sanskrit tools

Sanskrit declension


Declension of बुद्धिसम्पन्न buddhisampanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिसम्पन्नः buddhisampannaḥ
बुद्धिसम्पन्नौ buddhisampannau
बुद्धिसम्पन्नाः buddhisampannāḥ
Vocative बुद्धिसम्पन्न buddhisampanna
बुद्धिसम्पन्नौ buddhisampannau
बुद्धिसम्पन्नाः buddhisampannāḥ
Accusative बुद्धिसम्पन्नम् buddhisampannam
बुद्धिसम्पन्नौ buddhisampannau
बुद्धिसम्पन्नान् buddhisampannān
Instrumental बुद्धिसम्पन्नेन buddhisampannena
बुद्धिसम्पन्नाभ्याम् buddhisampannābhyām
बुद्धिसम्पन्नैः buddhisampannaiḥ
Dative बुद्धिसम्पन्नाय buddhisampannāya
बुद्धिसम्पन्नाभ्याम् buddhisampannābhyām
बुद्धिसम्पन्नेभ्यः buddhisampannebhyaḥ
Ablative बुद्धिसम्पन्नात् buddhisampannāt
बुद्धिसम्पन्नाभ्याम् buddhisampannābhyām
बुद्धिसम्पन्नेभ्यः buddhisampannebhyaḥ
Genitive बुद्धिसम्पन्नस्य buddhisampannasya
बुद्धिसम्पन्नयोः buddhisampannayoḥ
बुद्धिसम्पन्नानाम् buddhisampannānām
Locative बुद्धिसम्पन्ने buddhisampanne
बुद्धिसम्पन्नयोः buddhisampannayoḥ
बुद्धिसम्पन्नेषु buddhisampanneṣu