| Singular | Dual | Plural |
Nominativo |
बुद्धिसम्पन्नः
buddhisampannaḥ
|
बुद्धिसम्पन्नौ
buddhisampannau
|
बुद्धिसम्पन्नाः
buddhisampannāḥ
|
Vocativo |
बुद्धिसम्पन्न
buddhisampanna
|
बुद्धिसम्पन्नौ
buddhisampannau
|
बुद्धिसम्पन्नाः
buddhisampannāḥ
|
Acusativo |
बुद्धिसम्पन्नम्
buddhisampannam
|
बुद्धिसम्पन्नौ
buddhisampannau
|
बुद्धिसम्पन्नान्
buddhisampannān
|
Instrumental |
बुद्धिसम्पन्नेन
buddhisampannena
|
बुद्धिसम्पन्नाभ्याम्
buddhisampannābhyām
|
बुद्धिसम्पन्नैः
buddhisampannaiḥ
|
Dativo |
बुद्धिसम्पन्नाय
buddhisampannāya
|
बुद्धिसम्पन्नाभ्याम्
buddhisampannābhyām
|
बुद्धिसम्पन्नेभ्यः
buddhisampannebhyaḥ
|
Ablativo |
बुद्धिसम्पन्नात्
buddhisampannāt
|
बुद्धिसम्पन्नाभ्याम्
buddhisampannābhyām
|
बुद्धिसम्पन्नेभ्यः
buddhisampannebhyaḥ
|
Genitivo |
बुद्धिसम्पन्नस्य
buddhisampannasya
|
बुद्धिसम्पन्नयोः
buddhisampannayoḥ
|
बुद्धिसम्पन्नानाम्
buddhisampannānām
|
Locativo |
बुद्धिसम्पन्ने
buddhisampanne
|
बुद्धिसम्पन्नयोः
buddhisampannayoḥ
|
बुद्धिसम्पन्नेषु
buddhisampanneṣu
|