Sanskrit tools

Sanskrit declension


Declension of बुद्ध्यतीत buddhyatīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्ध्यतीतः buddhyatītaḥ
बुद्ध्यतीतौ buddhyatītau
बुद्ध्यतीताः buddhyatītāḥ
Vocative बुद्ध्यतीत buddhyatīta
बुद्ध्यतीतौ buddhyatītau
बुद्ध्यतीताः buddhyatītāḥ
Accusative बुद्ध्यतीतम् buddhyatītam
बुद्ध्यतीतौ buddhyatītau
बुद्ध्यतीतान् buddhyatītān
Instrumental बुद्ध्यतीतेन buddhyatītena
बुद्ध्यतीताभ्याम् buddhyatītābhyām
बुद्ध्यतीतैः buddhyatītaiḥ
Dative बुद्ध्यतीताय buddhyatītāya
बुद्ध्यतीताभ्याम् buddhyatītābhyām
बुद्ध्यतीतेभ्यः buddhyatītebhyaḥ
Ablative बुद्ध्यतीतात् buddhyatītāt
बुद्ध्यतीताभ्याम् buddhyatītābhyām
बुद्ध्यतीतेभ्यः buddhyatītebhyaḥ
Genitive बुद्ध्यतीतस्य buddhyatītasya
बुद्ध्यतीतयोः buddhyatītayoḥ
बुद्ध्यतीतानाम् buddhyatītānām
Locative बुद्ध्यतीते buddhyatīte
बुद्ध्यतीतयोः buddhyatītayoḥ
बुद्ध्यतीतेषु buddhyatīteṣu