| Singular | Dual | Plural |
Nominativo |
बुद्ध्यतीतः
buddhyatītaḥ
|
बुद्ध्यतीतौ
buddhyatītau
|
बुद्ध्यतीताः
buddhyatītāḥ
|
Vocativo |
बुद्ध्यतीत
buddhyatīta
|
बुद्ध्यतीतौ
buddhyatītau
|
बुद्ध्यतीताः
buddhyatītāḥ
|
Acusativo |
बुद्ध्यतीतम्
buddhyatītam
|
बुद्ध्यतीतौ
buddhyatītau
|
बुद्ध्यतीतान्
buddhyatītān
|
Instrumental |
बुद्ध्यतीतेन
buddhyatītena
|
बुद्ध्यतीताभ्याम्
buddhyatītābhyām
|
बुद्ध्यतीतैः
buddhyatītaiḥ
|
Dativo |
बुद्ध्यतीताय
buddhyatītāya
|
बुद्ध्यतीताभ्याम्
buddhyatītābhyām
|
बुद्ध्यतीतेभ्यः
buddhyatītebhyaḥ
|
Ablativo |
बुद्ध्यतीतात्
buddhyatītāt
|
बुद्ध्यतीताभ्याम्
buddhyatītābhyām
|
बुद्ध्यतीतेभ्यः
buddhyatītebhyaḥ
|
Genitivo |
बुद्ध्यतीतस्य
buddhyatītasya
|
बुद्ध्यतीतयोः
buddhyatītayoḥ
|
बुद्ध्यतीतानाम्
buddhyatītānām
|
Locativo |
बुद्ध्यतीते
buddhyatīte
|
बुद्ध्यतीतयोः
buddhyatītayoḥ
|
बुद्ध्यतीतेषु
buddhyatīteṣu
|