| Singular | Dual | Plural |
Nominative |
बुद्ध्यधिकम्
buddhyadhikam
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकानि
buddhyadhikāni
|
Vocative |
बुद्ध्यधिक
buddhyadhika
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकानि
buddhyadhikāni
|
Accusative |
बुद्ध्यधिकम्
buddhyadhikam
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकानि
buddhyadhikāni
|
Instrumental |
बुद्ध्यधिकेन
buddhyadhikena
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकैः
buddhyadhikaiḥ
|
Dative |
बुद्ध्यधिकाय
buddhyadhikāya
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकेभ्यः
buddhyadhikebhyaḥ
|
Ablative |
बुद्ध्यधिकात्
buddhyadhikāt
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकेभ्यः
buddhyadhikebhyaḥ
|
Genitive |
बुद्ध्यधिकस्य
buddhyadhikasya
|
बुद्ध्यधिकयोः
buddhyadhikayoḥ
|
बुद्ध्यधिकानाम्
buddhyadhikānām
|
Locative |
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकयोः
buddhyadhikayoḥ
|
बुद्ध्यधिकेषु
buddhyadhikeṣu
|