Herramientas de sánscrito

Declinación del sánscrito


Declinación de बुद्ध्यधिक buddhyadhika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बुद्ध्यधिकम् buddhyadhikam
बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकानि buddhyadhikāni
Vocativo बुद्ध्यधिक buddhyadhika
बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकानि buddhyadhikāni
Acusativo बुद्ध्यधिकम् buddhyadhikam
बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकानि buddhyadhikāni
Instrumental बुद्ध्यधिकेन buddhyadhikena
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकैः buddhyadhikaiḥ
Dativo बुद्ध्यधिकाय buddhyadhikāya
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकेभ्यः buddhyadhikebhyaḥ
Ablativo बुद्ध्यधिकात् buddhyadhikāt
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकेभ्यः buddhyadhikebhyaḥ
Genitivo बुद्ध्यधिकस्य buddhyadhikasya
बुद्ध्यधिकयोः buddhyadhikayoḥ
बुद्ध्यधिकानाम् buddhyadhikānām
Locativo बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकयोः buddhyadhikayoḥ
बुद्ध्यधिकेषु buddhyadhikeṣu