Sanskrit tools

Sanskrit declension


Declension of बुधचार budhacāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधचारः budhacāraḥ
बुधचारौ budhacārau
बुधचाराः budhacārāḥ
Vocative बुधचार budhacāra
बुधचारौ budhacārau
बुधचाराः budhacārāḥ
Accusative बुधचारम् budhacāram
बुधचारौ budhacārau
बुधचारान् budhacārān
Instrumental बुधचारेण budhacāreṇa
बुधचाराभ्याम् budhacārābhyām
बुधचारैः budhacāraiḥ
Dative बुधचाराय budhacārāya
बुधचाराभ्याम् budhacārābhyām
बुधचारेभ्यः budhacārebhyaḥ
Ablative बुधचारात् budhacārāt
बुधचाराभ्याम् budhacārābhyām
बुधचारेभ्यः budhacārebhyaḥ
Genitive बुधचारस्य budhacārasya
बुधचारयोः budhacārayoḥ
बुधचाराणाम् budhacārāṇām
Locative बुधचारे budhacāre
बुधचारयोः budhacārayoḥ
बुधचारेषु budhacāreṣu