| Singular | Dual | Plural |
Nominative |
बुधचारः
budhacāraḥ
|
बुधचारौ
budhacārau
|
बुधचाराः
budhacārāḥ
|
Vocative |
बुधचार
budhacāra
|
बुधचारौ
budhacārau
|
बुधचाराः
budhacārāḥ
|
Accusative |
बुधचारम्
budhacāram
|
बुधचारौ
budhacārau
|
बुधचारान्
budhacārān
|
Instrumental |
बुधचारेण
budhacāreṇa
|
बुधचाराभ्याम्
budhacārābhyām
|
बुधचारैः
budhacāraiḥ
|
Dative |
बुधचाराय
budhacārāya
|
बुधचाराभ्याम्
budhacārābhyām
|
बुधचारेभ्यः
budhacārebhyaḥ
|
Ablative |
बुधचारात्
budhacārāt
|
बुधचाराभ्याम्
budhacārābhyām
|
बुधचारेभ्यः
budhacārebhyaḥ
|
Genitive |
बुधचारस्य
budhacārasya
|
बुधचारयोः
budhacārayoḥ
|
बुधचाराणाम्
budhacārāṇām
|
Locative |
बुधचारे
budhacāre
|
बुधचारयोः
budhacārayoḥ
|
बुधचारेषु
budhacāreṣu
|