| Singular | Dual | Plural |
Nominativo |
बुधचारः
budhacāraḥ
|
बुधचारौ
budhacārau
|
बुधचाराः
budhacārāḥ
|
Vocativo |
बुधचार
budhacāra
|
बुधचारौ
budhacārau
|
बुधचाराः
budhacārāḥ
|
Acusativo |
बुधचारम्
budhacāram
|
बुधचारौ
budhacārau
|
बुधचारान्
budhacārān
|
Instrumental |
बुधचारेण
budhacāreṇa
|
बुधचाराभ्याम्
budhacārābhyām
|
बुधचारैः
budhacāraiḥ
|
Dativo |
बुधचाराय
budhacārāya
|
बुधचाराभ्याम्
budhacārābhyām
|
बुधचारेभ्यः
budhacārebhyaḥ
|
Ablativo |
बुधचारात्
budhacārāt
|
बुधचाराभ्याम्
budhacārābhyām
|
बुधचारेभ्यः
budhacārebhyaḥ
|
Genitivo |
बुधचारस्य
budhacārasya
|
बुधचारयोः
budhacārayoḥ
|
बुधचाराणाम्
budhacārāṇām
|
Locativo |
बुधचारे
budhacāre
|
बुधचारयोः
budhacārayoḥ
|
बुधचारेषु
budhacāreṣu
|