Sanskrit tools

Sanskrit declension


Declension of बुधजन budhajana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधजनः budhajanaḥ
बुधजनौ budhajanau
बुधजनाः budhajanāḥ
Vocative बुधजन budhajana
बुधजनौ budhajanau
बुधजनाः budhajanāḥ
Accusative बुधजनम् budhajanam
बुधजनौ budhajanau
बुधजनान् budhajanān
Instrumental बुधजनेन budhajanena
बुधजनाभ्याम् budhajanābhyām
बुधजनैः budhajanaiḥ
Dative बुधजनाय budhajanāya
बुधजनाभ्याम् budhajanābhyām
बुधजनेभ्यः budhajanebhyaḥ
Ablative बुधजनात् budhajanāt
बुधजनाभ्याम् budhajanābhyām
बुधजनेभ्यः budhajanebhyaḥ
Genitive बुधजनस्य budhajanasya
बुधजनयोः budhajanayoḥ
बुधजनानाम् budhajanānām
Locative बुधजने budhajane
बुधजनयोः budhajanayoḥ
बुधजनेषु budhajaneṣu