Singular | Dual | Plural | |
Nominativo |
बुधजनः
budhajanaḥ |
बुधजनौ
budhajanau |
बुधजनाः
budhajanāḥ |
Vocativo |
बुधजन
budhajana |
बुधजनौ
budhajanau |
बुधजनाः
budhajanāḥ |
Acusativo |
बुधजनम्
budhajanam |
बुधजनौ
budhajanau |
बुधजनान्
budhajanān |
Instrumental |
बुधजनेन
budhajanena |
बुधजनाभ्याम्
budhajanābhyām |
बुधजनैः
budhajanaiḥ |
Dativo |
बुधजनाय
budhajanāya |
बुधजनाभ्याम्
budhajanābhyām |
बुधजनेभ्यः
budhajanebhyaḥ |
Ablativo |
बुधजनात्
budhajanāt |
बुधजनाभ्याम्
budhajanābhyām |
बुधजनेभ्यः
budhajanebhyaḥ |
Genitivo |
बुधजनस्य
budhajanasya |
बुधजनयोः
budhajanayoḥ |
बुधजनानाम्
budhajanānām |
Locativo |
बुधजने
budhajane |
बुधजनयोः
budhajanayoḥ |
बुधजनेषु
budhajaneṣu |