| Singular | Dual | Plural |
Nominative |
बुधदेशः
budhadeśaḥ
|
बुधदेशौ
budhadeśau
|
बुधदेशाः
budhadeśāḥ
|
Vocative |
बुधदेश
budhadeśa
|
बुधदेशौ
budhadeśau
|
बुधदेशाः
budhadeśāḥ
|
Accusative |
बुधदेशम्
budhadeśam
|
बुधदेशौ
budhadeśau
|
बुधदेशान्
budhadeśān
|
Instrumental |
बुधदेशेन
budhadeśena
|
बुधदेशाभ्याम्
budhadeśābhyām
|
बुधदेशैः
budhadeśaiḥ
|
Dative |
बुधदेशाय
budhadeśāya
|
बुधदेशाभ्याम्
budhadeśābhyām
|
बुधदेशेभ्यः
budhadeśebhyaḥ
|
Ablative |
बुधदेशात्
budhadeśāt
|
बुधदेशाभ्याम्
budhadeśābhyām
|
बुधदेशेभ्यः
budhadeśebhyaḥ
|
Genitive |
बुधदेशस्य
budhadeśasya
|
बुधदेशयोः
budhadeśayoḥ
|
बुधदेशानाम्
budhadeśānām
|
Locative |
बुधदेशे
budhadeśe
|
बुधदेशयोः
budhadeśayoḥ
|
बुधदेशेषु
budhadeśeṣu
|