Sanskrit tools

Sanskrit declension


Declension of बुधदेश budhadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधदेशः budhadeśaḥ
बुधदेशौ budhadeśau
बुधदेशाः budhadeśāḥ
Vocative बुधदेश budhadeśa
बुधदेशौ budhadeśau
बुधदेशाः budhadeśāḥ
Accusative बुधदेशम् budhadeśam
बुधदेशौ budhadeśau
बुधदेशान् budhadeśān
Instrumental बुधदेशेन budhadeśena
बुधदेशाभ्याम् budhadeśābhyām
बुधदेशैः budhadeśaiḥ
Dative बुधदेशाय budhadeśāya
बुधदेशाभ्याम् budhadeśābhyām
बुधदेशेभ्यः budhadeśebhyaḥ
Ablative बुधदेशात् budhadeśāt
बुधदेशाभ्याम् budhadeśābhyām
बुधदेशेभ्यः budhadeśebhyaḥ
Genitive बुधदेशस्य budhadeśasya
बुधदेशयोः budhadeśayoḥ
बुधदेशानाम् budhadeśānām
Locative बुधदेशे budhadeśe
बुधदेशयोः budhadeśayoḥ
बुधदेशेषु budhadeśeṣu