| Singular | Dual | Plural |
Nominativo |
बुधदेशः
budhadeśaḥ
|
बुधदेशौ
budhadeśau
|
बुधदेशाः
budhadeśāḥ
|
Vocativo |
बुधदेश
budhadeśa
|
बुधदेशौ
budhadeśau
|
बुधदेशाः
budhadeśāḥ
|
Acusativo |
बुधदेशम्
budhadeśam
|
बुधदेशौ
budhadeśau
|
बुधदेशान्
budhadeśān
|
Instrumental |
बुधदेशेन
budhadeśena
|
बुधदेशाभ्याम्
budhadeśābhyām
|
बुधदेशैः
budhadeśaiḥ
|
Dativo |
बुधदेशाय
budhadeśāya
|
बुधदेशाभ्याम्
budhadeśābhyām
|
बुधदेशेभ्यः
budhadeśebhyaḥ
|
Ablativo |
बुधदेशात्
budhadeśāt
|
बुधदेशाभ्याम्
budhadeśābhyām
|
बुधदेशेभ्यः
budhadeśebhyaḥ
|
Genitivo |
बुधदेशस्य
budhadeśasya
|
बुधदेशयोः
budhadeśayoḥ
|
बुधदेशानाम्
budhadeśānām
|
Locativo |
बुधदेशे
budhadeśe
|
बुधदेशयोः
budhadeśayoḥ
|
बुधदेशेषु
budhadeśeṣu
|