Sanskrit tools

Sanskrit declension


Declension of बुधपूजा budhapūjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधपूजा budhapūjā
बुधपूजे budhapūje
बुधपूजाः budhapūjāḥ
Vocative बुधपूजे budhapūje
बुधपूजे budhapūje
बुधपूजाः budhapūjāḥ
Accusative बुधपूजाम् budhapūjām
बुधपूजे budhapūje
बुधपूजाः budhapūjāḥ
Instrumental बुधपूजया budhapūjayā
बुधपूजाभ्याम् budhapūjābhyām
बुधपूजाभिः budhapūjābhiḥ
Dative बुधपूजायै budhapūjāyai
बुधपूजाभ्याम् budhapūjābhyām
बुधपूजाभ्यः budhapūjābhyaḥ
Ablative बुधपूजायाः budhapūjāyāḥ
बुधपूजाभ्याम् budhapūjābhyām
बुधपूजाभ्यः budhapūjābhyaḥ
Genitive बुधपूजायाः budhapūjāyāḥ
बुधपूजयोः budhapūjayoḥ
बुधपूजानाम् budhapūjānām
Locative बुधपूजायाम् budhapūjāyām
बुधपूजयोः budhapūjayoḥ
बुधपूजासु budhapūjāsu