| Singular | Dual | Plural |
Nominativo |
बुधपूजा
budhapūjā
|
बुधपूजे
budhapūje
|
बुधपूजाः
budhapūjāḥ
|
Vocativo |
बुधपूजे
budhapūje
|
बुधपूजे
budhapūje
|
बुधपूजाः
budhapūjāḥ
|
Acusativo |
बुधपूजाम्
budhapūjām
|
बुधपूजे
budhapūje
|
बुधपूजाः
budhapūjāḥ
|
Instrumental |
बुधपूजया
budhapūjayā
|
बुधपूजाभ्याम्
budhapūjābhyām
|
बुधपूजाभिः
budhapūjābhiḥ
|
Dativo |
बुधपूजायै
budhapūjāyai
|
बुधपूजाभ्याम्
budhapūjābhyām
|
बुधपूजाभ्यः
budhapūjābhyaḥ
|
Ablativo |
बुधपूजायाः
budhapūjāyāḥ
|
बुधपूजाभ्याम्
budhapūjābhyām
|
बुधपूजाभ्यः
budhapūjābhyaḥ
|
Genitivo |
बुधपूजायाः
budhapūjāyāḥ
|
बुधपूजयोः
budhapūjayoḥ
|
बुधपूजानाम्
budhapūjānām
|
Locativo |
बुधपूजायाम्
budhapūjāyām
|
बुधपूजयोः
budhapūjayoḥ
|
बुधपूजासु
budhapūjāsu
|