Sanskrit tools

Sanskrit declension


Declension of बुधप्रकाश budhaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधप्रकाशः budhaprakāśaḥ
बुधप्रकाशौ budhaprakāśau
बुधप्रकाशाः budhaprakāśāḥ
Vocative बुधप्रकाश budhaprakāśa
बुधप्रकाशौ budhaprakāśau
बुधप्रकाशाः budhaprakāśāḥ
Accusative बुधप्रकाशम् budhaprakāśam
बुधप्रकाशौ budhaprakāśau
बुधप्रकाशान् budhaprakāśān
Instrumental बुधप्रकाशेन budhaprakāśena
बुधप्रकाशाभ्याम् budhaprakāśābhyām
बुधप्रकाशैः budhaprakāśaiḥ
Dative बुधप्रकाशाय budhaprakāśāya
बुधप्रकाशाभ्याम् budhaprakāśābhyām
बुधप्रकाशेभ्यः budhaprakāśebhyaḥ
Ablative बुधप्रकाशात् budhaprakāśāt
बुधप्रकाशाभ्याम् budhaprakāśābhyām
बुधप्रकाशेभ्यः budhaprakāśebhyaḥ
Genitive बुधप्रकाशस्य budhaprakāśasya
बुधप्रकाशयोः budhaprakāśayoḥ
बुधप्रकाशानाम् budhaprakāśānām
Locative बुधप्रकाशे budhaprakāśe
बुधप्रकाशयोः budhaprakāśayoḥ
बुधप्रकाशेषु budhaprakāśeṣu