| Singular | Dual | Plural |
Nominative |
बुधप्रकाशः
budhaprakāśaḥ
|
बुधप्रकाशौ
budhaprakāśau
|
बुधप्रकाशाः
budhaprakāśāḥ
|
Vocative |
बुधप्रकाश
budhaprakāśa
|
बुधप्रकाशौ
budhaprakāśau
|
बुधप्रकाशाः
budhaprakāśāḥ
|
Accusative |
बुधप्रकाशम्
budhaprakāśam
|
बुधप्रकाशौ
budhaprakāśau
|
बुधप्रकाशान्
budhaprakāśān
|
Instrumental |
बुधप्रकाशेन
budhaprakāśena
|
बुधप्रकाशाभ्याम्
budhaprakāśābhyām
|
बुधप्रकाशैः
budhaprakāśaiḥ
|
Dative |
बुधप्रकाशाय
budhaprakāśāya
|
बुधप्रकाशाभ्याम्
budhaprakāśābhyām
|
बुधप्रकाशेभ्यः
budhaprakāśebhyaḥ
|
Ablative |
बुधप्रकाशात्
budhaprakāśāt
|
बुधप्रकाशाभ्याम्
budhaprakāśābhyām
|
बुधप्रकाशेभ्यः
budhaprakāśebhyaḥ
|
Genitive |
बुधप्रकाशस्य
budhaprakāśasya
|
बुधप्रकाशयोः
budhaprakāśayoḥ
|
बुधप्रकाशानाम्
budhaprakāśānām
|
Locative |
बुधप्रकाशे
budhaprakāśe
|
बुधप्रकाशयोः
budhaprakāśayoḥ
|
बुधप्रकाशेषु
budhaprakāśeṣu
|