| Singular | Dual | Plural |
Nominativo |
बुधप्रकाशः
budhaprakāśaḥ
|
बुधप्रकाशौ
budhaprakāśau
|
बुधप्रकाशाः
budhaprakāśāḥ
|
Vocativo |
बुधप्रकाश
budhaprakāśa
|
बुधप्रकाशौ
budhaprakāśau
|
बुधप्रकाशाः
budhaprakāśāḥ
|
Acusativo |
बुधप्रकाशम्
budhaprakāśam
|
बुधप्रकाशौ
budhaprakāśau
|
बुधप्रकाशान्
budhaprakāśān
|
Instrumental |
बुधप्रकाशेन
budhaprakāśena
|
बुधप्रकाशाभ्याम्
budhaprakāśābhyām
|
बुधप्रकाशैः
budhaprakāśaiḥ
|
Dativo |
बुधप्रकाशाय
budhaprakāśāya
|
बुधप्रकाशाभ्याम्
budhaprakāśābhyām
|
बुधप्रकाशेभ्यः
budhaprakāśebhyaḥ
|
Ablativo |
बुधप्रकाशात्
budhaprakāśāt
|
बुधप्रकाशाभ्याम्
budhaprakāśābhyām
|
बुधप्रकाशेभ्यः
budhaprakāśebhyaḥ
|
Genitivo |
बुधप्रकाशस्य
budhaprakāśasya
|
बुधप्रकाशयोः
budhaprakāśayoḥ
|
बुधप्रकाशानाम्
budhaprakāśānām
|
Locativo |
बुधप्रकाशे
budhaprakāśe
|
बुधप्रकाशयोः
budhaprakāśayoḥ
|
बुधप्रकाशेषु
budhaprakāśeṣu
|