Sanskrit tools

Sanskrit declension


Declension of बुधसुत budhasuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधसुतः budhasutaḥ
बुधसुतौ budhasutau
बुधसुताः budhasutāḥ
Vocative बुधसुत budhasuta
बुधसुतौ budhasutau
बुधसुताः budhasutāḥ
Accusative बुधसुतम् budhasutam
बुधसुतौ budhasutau
बुधसुतान् budhasutān
Instrumental बुधसुतेन budhasutena
बुधसुताभ्याम् budhasutābhyām
बुधसुतैः budhasutaiḥ
Dative बुधसुताय budhasutāya
बुधसुताभ्याम् budhasutābhyām
बुधसुतेभ्यः budhasutebhyaḥ
Ablative बुधसुतात् budhasutāt
बुधसुताभ्याम् budhasutābhyām
बुधसुतेभ्यः budhasutebhyaḥ
Genitive बुधसुतस्य budhasutasya
बुधसुतयोः budhasutayoḥ
बुधसुतानाम् budhasutānām
Locative बुधसुते budhasute
बुधसुतयोः budhasutayoḥ
बुधसुतेषु budhasuteṣu