| Singular | Dual | Plural |
Nominativo |
बुधसुतः
budhasutaḥ
|
बुधसुतौ
budhasutau
|
बुधसुताः
budhasutāḥ
|
Vocativo |
बुधसुत
budhasuta
|
बुधसुतौ
budhasutau
|
बुधसुताः
budhasutāḥ
|
Acusativo |
बुधसुतम्
budhasutam
|
बुधसुतौ
budhasutau
|
बुधसुतान्
budhasutān
|
Instrumental |
बुधसुतेन
budhasutena
|
बुधसुताभ्याम्
budhasutābhyām
|
बुधसुतैः
budhasutaiḥ
|
Dativo |
बुधसुताय
budhasutāya
|
बुधसुताभ्याम्
budhasutābhyām
|
बुधसुतेभ्यः
budhasutebhyaḥ
|
Ablativo |
बुधसुतात्
budhasutāt
|
बुधसुताभ्याम्
budhasutābhyām
|
बुधसुतेभ्यः
budhasutebhyaḥ
|
Genitivo |
बुधसुतस्य
budhasutasya
|
बुधसुतयोः
budhasutayoḥ
|
बुधसुतानाम्
budhasutānām
|
Locativo |
बुधसुते
budhasute
|
बुधसुतयोः
budhasutayoḥ
|
बुधसुतेषु
budhasuteṣu
|