| Singular | Dual | Plural |
Nominative |
बुधाष्टमीव्रतकालनिर्णयः
budhāṣṭamīvratakālanirṇayaḥ
|
बुधाष्टमीव्रतकालनिर्णयौ
budhāṣṭamīvratakālanirṇayau
|
बुधाष्टमीव्रतकालनिर्णयाः
budhāṣṭamīvratakālanirṇayāḥ
|
Vocative |
बुधाष्टमीव्रतकालनिर्णय
budhāṣṭamīvratakālanirṇaya
|
बुधाष्टमीव्रतकालनिर्णयौ
budhāṣṭamīvratakālanirṇayau
|
बुधाष्टमीव्रतकालनिर्णयाः
budhāṣṭamīvratakālanirṇayāḥ
|
Accusative |
बुधाष्टमीव्रतकालनिर्णयम्
budhāṣṭamīvratakālanirṇayam
|
बुधाष्टमीव्रतकालनिर्णयौ
budhāṣṭamīvratakālanirṇayau
|
बुधाष्टमीव्रतकालनिर्णयान्
budhāṣṭamīvratakālanirṇayān
|
Instrumental |
बुधाष्टमीव्रतकालनिर्णयेन
budhāṣṭamīvratakālanirṇayena
|
बुधाष्टमीव्रतकालनिर्णयाभ्याम्
budhāṣṭamīvratakālanirṇayābhyām
|
बुधाष्टमीव्रतकालनिर्णयैः
budhāṣṭamīvratakālanirṇayaiḥ
|
Dative |
बुधाष्टमीव्रतकालनिर्णयाय
budhāṣṭamīvratakālanirṇayāya
|
बुधाष्टमीव्रतकालनिर्णयाभ्याम्
budhāṣṭamīvratakālanirṇayābhyām
|
बुधाष्टमीव्रतकालनिर्णयेभ्यः
budhāṣṭamīvratakālanirṇayebhyaḥ
|
Ablative |
बुधाष्टमीव्रतकालनिर्णयात्
budhāṣṭamīvratakālanirṇayāt
|
बुधाष्टमीव्रतकालनिर्णयाभ्याम्
budhāṣṭamīvratakālanirṇayābhyām
|
बुधाष्टमीव्रतकालनिर्णयेभ्यः
budhāṣṭamīvratakālanirṇayebhyaḥ
|
Genitive |
बुधाष्टमीव्रतकालनिर्णयस्य
budhāṣṭamīvratakālanirṇayasya
|
बुधाष्टमीव्रतकालनिर्णययोः
budhāṣṭamīvratakālanirṇayayoḥ
|
बुधाष्टमीव्रतकालनिर्णयानाम्
budhāṣṭamīvratakālanirṇayānām
|
Locative |
बुधाष्टमीव्रतकालनिर्णये
budhāṣṭamīvratakālanirṇaye
|
बुधाष्टमीव्रतकालनिर्णययोः
budhāṣṭamīvratakālanirṇayayoḥ
|
बुधाष्टमीव्रतकालनिर्णयेषु
budhāṣṭamīvratakālanirṇayeṣu
|