Herramientas de sánscrito

Declinación del sánscrito


Declinación de बुधाष्टमीव्रतकालनिर्णय budhāṣṭamīvratakālanirṇaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बुधाष्टमीव्रतकालनिर्णयः budhāṣṭamīvratakālanirṇayaḥ
बुधाष्टमीव्रतकालनिर्णयौ budhāṣṭamīvratakālanirṇayau
बुधाष्टमीव्रतकालनिर्णयाः budhāṣṭamīvratakālanirṇayāḥ
Vocativo बुधाष्टमीव्रतकालनिर्णय budhāṣṭamīvratakālanirṇaya
बुधाष्टमीव्रतकालनिर्णयौ budhāṣṭamīvratakālanirṇayau
बुधाष्टमीव्रतकालनिर्णयाः budhāṣṭamīvratakālanirṇayāḥ
Acusativo बुधाष्टमीव्रतकालनिर्णयम् budhāṣṭamīvratakālanirṇayam
बुधाष्टमीव्रतकालनिर्णयौ budhāṣṭamīvratakālanirṇayau
बुधाष्टमीव्रतकालनिर्णयान् budhāṣṭamīvratakālanirṇayān
Instrumental बुधाष्टमीव्रतकालनिर्णयेन budhāṣṭamīvratakālanirṇayena
बुधाष्टमीव्रतकालनिर्णयाभ्याम् budhāṣṭamīvratakālanirṇayābhyām
बुधाष्टमीव्रतकालनिर्णयैः budhāṣṭamīvratakālanirṇayaiḥ
Dativo बुधाष्टमीव्रतकालनिर्णयाय budhāṣṭamīvratakālanirṇayāya
बुधाष्टमीव्रतकालनिर्णयाभ्याम् budhāṣṭamīvratakālanirṇayābhyām
बुधाष्टमीव्रतकालनिर्णयेभ्यः budhāṣṭamīvratakālanirṇayebhyaḥ
Ablativo बुधाष्टमीव्रतकालनिर्णयात् budhāṣṭamīvratakālanirṇayāt
बुधाष्टमीव्रतकालनिर्णयाभ्याम् budhāṣṭamīvratakālanirṇayābhyām
बुधाष्टमीव्रतकालनिर्णयेभ्यः budhāṣṭamīvratakālanirṇayebhyaḥ
Genitivo बुधाष्टमीव्रतकालनिर्णयस्य budhāṣṭamīvratakālanirṇayasya
बुधाष्टमीव्रतकालनिर्णययोः budhāṣṭamīvratakālanirṇayayoḥ
बुधाष्टमीव्रतकालनिर्णयानाम् budhāṣṭamīvratakālanirṇayānām
Locativo बुधाष्टमीव्रतकालनिर्णये budhāṣṭamīvratakālanirṇaye
बुधाष्टमीव्रतकालनिर्णययोः budhāṣṭamīvratakālanirṇayayoḥ
बुधाष्टमीव्रतकालनिर्णयेषु budhāṣṭamīvratakālanirṇayeṣu