Sanskrit tools

Sanskrit declension


Declension of बुधक budhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधकः budhakaḥ
बुधकौ budhakau
बुधकाः budhakāḥ
Vocative बुधक budhaka
बुधकौ budhakau
बुधकाः budhakāḥ
Accusative बुधकम् budhakam
बुधकौ budhakau
बुधकान् budhakān
Instrumental बुधकेन budhakena
बुधकाभ्याम् budhakābhyām
बुधकैः budhakaiḥ
Dative बुधकाय budhakāya
बुधकाभ्याम् budhakābhyām
बुधकेभ्यः budhakebhyaḥ
Ablative बुधकात् budhakāt
बुधकाभ्याम् budhakābhyām
बुधकेभ्यः budhakebhyaḥ
Genitive बुधकस्य budhakasya
बुधकयोः budhakayoḥ
बुधकानाम् budhakānām
Locative बुधके budhake
बुधकयोः budhakayoḥ
बुधकेषु budhakeṣu