Singular | Dual | Plural | |
Nominativo |
बुधकः
budhakaḥ |
बुधकौ
budhakau |
बुधकाः
budhakāḥ |
Vocativo |
बुधक
budhaka |
बुधकौ
budhakau |
बुधकाः
budhakāḥ |
Acusativo |
बुधकम्
budhakam |
बुधकौ
budhakau |
बुधकान्
budhakān |
Instrumental |
बुधकेन
budhakena |
बुधकाभ्याम्
budhakābhyām |
बुधकैः
budhakaiḥ |
Dativo |
बुधकाय
budhakāya |
बुधकाभ्याम्
budhakābhyām |
बुधकेभ्यः
budhakebhyaḥ |
Ablativo |
बुधकात्
budhakāt |
बुधकाभ्याम्
budhakābhyām |
बुधकेभ्यः
budhakebhyaḥ |
Genitivo |
बुधकस्य
budhakasya |
बुधकयोः
budhakayoḥ |
बुधकानाम्
budhakānām |
Locativo |
बुधके
budhake |
बुधकयोः
budhakayoḥ |
बुधकेषु
budhakeṣu |