Sanskrit tools

Sanskrit declension


Declension of बुधाना budhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधाना budhānā
बुधाने budhāne
बुधानाः budhānāḥ
Vocative बुधाने budhāne
बुधाने budhāne
बुधानाः budhānāḥ
Accusative बुधानाम् budhānām
बुधाने budhāne
बुधानाः budhānāḥ
Instrumental बुधानया budhānayā
बुधानाभ्याम् budhānābhyām
बुधानाभिः budhānābhiḥ
Dative बुधानायै budhānāyai
बुधानाभ्याम् budhānābhyām
बुधानाभ्यः budhānābhyaḥ
Ablative बुधानायाः budhānāyāḥ
बुधानाभ्याम् budhānābhyām
बुधानाभ्यः budhānābhyaḥ
Genitive बुधानायाः budhānāyāḥ
बुधानयोः budhānayoḥ
बुधानानाम् budhānānām
Locative बुधानायाम् budhānāyām
बुधानयोः budhānayoḥ
बुधानासु budhānāsu