Singular | Dual | Plural | |
Nominativo |
बुधाना
budhānā |
बुधाने
budhāne |
बुधानाः
budhānāḥ |
Vocativo |
बुधाने
budhāne |
बुधाने
budhāne |
बुधानाः
budhānāḥ |
Acusativo |
बुधानाम्
budhānām |
बुधाने
budhāne |
बुधानाः
budhānāḥ |
Instrumental |
बुधानया
budhānayā |
बुधानाभ्याम्
budhānābhyām |
बुधानाभिः
budhānābhiḥ |
Dativo |
बुधानायै
budhānāyai |
बुधानाभ्याम्
budhānābhyām |
बुधानाभ्यः
budhānābhyaḥ |
Ablativo |
बुधानायाः
budhānāyāḥ |
बुधानाभ्याम्
budhānābhyām |
बुधानाभ्यः
budhānābhyaḥ |
Genitivo |
बुधानायाः
budhānāyāḥ |
बुधानयोः
budhānayoḥ |
बुधानानाम्
budhānānām |
Locativo |
बुधानायाम्
budhānāyām |
बुधानयोः
budhānayoḥ |
बुधानासु
budhānāsu |