Singular | Dual | Plural | |
Nominative |
बुधानः
budhānaḥ |
बुधानौ
budhānau |
बुधानाः
budhānāḥ |
Vocative |
बुधान
budhāna |
बुधानौ
budhānau |
बुधानाः
budhānāḥ |
Accusative |
बुधानम्
budhānam |
बुधानौ
budhānau |
बुधानान्
budhānān |
Instrumental |
बुधानेन
budhānena |
बुधानाभ्याम्
budhānābhyām |
बुधानैः
budhānaiḥ |
Dative |
बुधानाय
budhānāya |
बुधानाभ्याम्
budhānābhyām |
बुधानेभ्यः
budhānebhyaḥ |
Ablative |
बुधानात्
budhānāt |
बुधानाभ्याम्
budhānābhyām |
बुधानेभ्यः
budhānebhyaḥ |
Genitive |
बुधानस्य
budhānasya |
बुधानयोः
budhānayoḥ |
बुधानानाम्
budhānānām |
Locative |
बुधाने
budhāne |
बुधानयोः
budhānayoḥ |
बुधानेषु
budhāneṣu |