Singular | Dual | Plural | |
Nominativo |
बुधानः
budhānaḥ |
बुधानौ
budhānau |
बुधानाः
budhānāḥ |
Vocativo |
बुधान
budhāna |
बुधानौ
budhānau |
बुधानाः
budhānāḥ |
Acusativo |
बुधानम्
budhānam |
बुधानौ
budhānau |
बुधानान्
budhānān |
Instrumental |
बुधानेन
budhānena |
बुधानाभ्याम्
budhānābhyām |
बुधानैः
budhānaiḥ |
Dativo |
बुधानाय
budhānāya |
बुधानाभ्याम्
budhānābhyām |
बुधानेभ्यः
budhānebhyaḥ |
Ablativo |
बुधानात्
budhānāt |
बुधानाभ्याम्
budhānābhyām |
बुधानेभ्यः
budhānebhyaḥ |
Genitivo |
बुधानस्य
budhānasya |
बुधानयोः
budhānayoḥ |
बुधानानाम्
budhānānām |
Locativo |
बुधाने
budhāne |
बुधानयोः
budhānayoḥ |
बुधानेषु
budhāneṣu |