Singular | Dual | Plural | |
Nominative |
बुधिता
budhitā |
बुधिते
budhite |
बुधिताः
budhitāḥ |
Vocative |
बुधिते
budhite |
बुधिते
budhite |
बुधिताः
budhitāḥ |
Accusative |
बुधिताम्
budhitām |
बुधिते
budhite |
बुधिताः
budhitāḥ |
Instrumental |
बुधितया
budhitayā |
बुधिताभ्याम्
budhitābhyām |
बुधिताभिः
budhitābhiḥ |
Dative |
बुधितायै
budhitāyai |
बुधिताभ्याम्
budhitābhyām |
बुधिताभ्यः
budhitābhyaḥ |
Ablative |
बुधितायाः
budhitāyāḥ |
बुधिताभ्याम्
budhitābhyām |
बुधिताभ्यः
budhitābhyaḥ |
Genitive |
बुधितायाः
budhitāyāḥ |
बुधितयोः
budhitayoḥ |
बुधितानाम्
budhitānām |
Locative |
बुधितायाम्
budhitāyām |
बुधितयोः
budhitayoḥ |
बुधितासु
budhitāsu |