Sanskrit tools

Sanskrit declension


Declension of बुधिता budhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधिता budhitā
बुधिते budhite
बुधिताः budhitāḥ
Vocative बुधिते budhite
बुधिते budhite
बुधिताः budhitāḥ
Accusative बुधिताम् budhitām
बुधिते budhite
बुधिताः budhitāḥ
Instrumental बुधितया budhitayā
बुधिताभ्याम् budhitābhyām
बुधिताभिः budhitābhiḥ
Dative बुधितायै budhitāyai
बुधिताभ्याम् budhitābhyām
बुधिताभ्यः budhitābhyaḥ
Ablative बुधितायाः budhitāyāḥ
बुधिताभ्याम् budhitābhyām
बुधिताभ्यः budhitābhyaḥ
Genitive बुधितायाः budhitāyāḥ
बुधितयोः budhitayoḥ
बुधितानाम् budhitānām
Locative बुधितायाम् budhitāyām
बुधितयोः budhitayoḥ
बुधितासु budhitāsu