Singular | Dual | Plural | |
Nominativo |
बुधिता
budhitā |
बुधिते
budhite |
बुधिताः
budhitāḥ |
Vocativo |
बुधिते
budhite |
बुधिते
budhite |
बुधिताः
budhitāḥ |
Acusativo |
बुधिताम्
budhitām |
बुधिते
budhite |
बुधिताः
budhitāḥ |
Instrumental |
बुधितया
budhitayā |
बुधिताभ्याम्
budhitābhyām |
बुधिताभिः
budhitābhiḥ |
Dativo |
बुधितायै
budhitāyai |
बुधिताभ्याम्
budhitābhyām |
बुधिताभ्यः
budhitābhyaḥ |
Ablativo |
बुधितायाः
budhitāyāḥ |
बुधिताभ्याम्
budhitābhyām |
बुधिताभ्यः
budhitābhyaḥ |
Genitivo |
बुधितायाः
budhitāyāḥ |
बुधितयोः
budhitayoḥ |
बुधितानाम्
budhitānām |
Locativo |
बुधितायाम्
budhitāyām |
बुधितयोः
budhitayoḥ |
बुधितासु
budhitāsu |