Sanskrit tools

Sanskrit declension


Declension of बुधिला budhilā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधिला budhilā
बुधिले budhile
बुधिलाः budhilāḥ
Vocative बुधिले budhile
बुधिले budhile
बुधिलाः budhilāḥ
Accusative बुधिलाम् budhilām
बुधिले budhile
बुधिलाः budhilāḥ
Instrumental बुधिलया budhilayā
बुधिलाभ्याम् budhilābhyām
बुधिलाभिः budhilābhiḥ
Dative बुधिलायै budhilāyai
बुधिलाभ्याम् budhilābhyām
बुधिलाभ्यः budhilābhyaḥ
Ablative बुधिलायाः budhilāyāḥ
बुधिलाभ्याम् budhilābhyām
बुधिलाभ्यः budhilābhyaḥ
Genitive बुधिलायाः budhilāyāḥ
बुधिलयोः budhilayoḥ
बुधिलानाम् budhilānām
Locative बुधिलायाम् budhilāyām
बुधिलयोः budhilayoḥ
बुधिलासु budhilāsu