Singular | Dual | Plural | |
Nominative |
बुधिला
budhilā |
बुधिले
budhile |
बुधिलाः
budhilāḥ |
Vocative |
बुधिले
budhile |
बुधिले
budhile |
बुधिलाः
budhilāḥ |
Accusative |
बुधिलाम्
budhilām |
बुधिले
budhile |
बुधिलाः
budhilāḥ |
Instrumental |
बुधिलया
budhilayā |
बुधिलाभ्याम्
budhilābhyām |
बुधिलाभिः
budhilābhiḥ |
Dative |
बुधिलायै
budhilāyai |
बुधिलाभ्याम्
budhilābhyām |
बुधिलाभ्यः
budhilābhyaḥ |
Ablative |
बुधिलायाः
budhilāyāḥ |
बुधिलाभ्याम्
budhilābhyām |
बुधिलाभ्यः
budhilābhyaḥ |
Genitive |
बुधिलायाः
budhilāyāḥ |
बुधिलयोः
budhilayoḥ |
बुधिलानाम्
budhilānām |
Locative |
बुधिलायाम्
budhilāyām |
बुधिलयोः
budhilayoḥ |
बुधिलासु
budhilāsu |