Singular | Dual | Plural | |
Nominativo |
बुधिला
budhilā |
बुधिले
budhile |
बुधिलाः
budhilāḥ |
Vocativo |
बुधिले
budhile |
बुधिले
budhile |
बुधिलाः
budhilāḥ |
Acusativo |
बुधिलाम्
budhilām |
बुधिले
budhile |
बुधिलाः
budhilāḥ |
Instrumental |
बुधिलया
budhilayā |
बुधिलाभ्याम्
budhilābhyām |
बुधिलाभिः
budhilābhiḥ |
Dativo |
बुधिलायै
budhilāyai |
बुधिलाभ्याम्
budhilābhyām |
बुधिलाभ्यः
budhilābhyaḥ |
Ablativo |
बुधिलायाः
budhilāyāḥ |
बुधिलाभ्याम्
budhilābhyām |
बुधिलाभ्यः
budhilābhyaḥ |
Genitivo |
बुधिलायाः
budhilāyāḥ |
बुधिलयोः
budhilayoḥ |
बुधिलानाम्
budhilānām |
Locativo |
बुधिलायाम्
budhilāyām |
बुधिलयोः
budhilayoḥ |
बुधिलासु
budhilāsu |