| Singular | Dual | Plural |
Nominative |
बुभुत्सा
bubhutsā
|
बुभुत्से
bubhutse
|
बुभुत्साः
bubhutsāḥ
|
Vocative |
बुभुत्से
bubhutse
|
बुभुत्से
bubhutse
|
बुभुत्साः
bubhutsāḥ
|
Accusative |
बुभुत्साम्
bubhutsām
|
बुभुत्से
bubhutse
|
बुभुत्साः
bubhutsāḥ
|
Instrumental |
बुभुत्सया
bubhutsayā
|
बुभुत्साभ्याम्
bubhutsābhyām
|
बुभुत्साभिः
bubhutsābhiḥ
|
Dative |
बुभुत्सायै
bubhutsāyai
|
बुभुत्साभ्याम्
bubhutsābhyām
|
बुभुत्साभ्यः
bubhutsābhyaḥ
|
Ablative |
बुभुत्सायाः
bubhutsāyāḥ
|
बुभुत्साभ्याम्
bubhutsābhyām
|
बुभुत्साभ्यः
bubhutsābhyaḥ
|
Genitive |
बुभुत्सायाः
bubhutsāyāḥ
|
बुभुत्सयोः
bubhutsayoḥ
|
बुभुत्सानाम्
bubhutsānām
|
Locative |
बुभुत्सायाम्
bubhutsāyām
|
बुभुत्सयोः
bubhutsayoḥ
|
बुभुत्सासु
bubhutsāsu
|