Sanskrit tools

Sanskrit declension


Declension of बुभुत्सा bubhutsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुभुत्सा bubhutsā
बुभुत्से bubhutse
बुभुत्साः bubhutsāḥ
Vocative बुभुत्से bubhutse
बुभुत्से bubhutse
बुभुत्साः bubhutsāḥ
Accusative बुभुत्साम् bubhutsām
बुभुत्से bubhutse
बुभुत्साः bubhutsāḥ
Instrumental बुभुत्सया bubhutsayā
बुभुत्साभ्याम् bubhutsābhyām
बुभुत्साभिः bubhutsābhiḥ
Dative बुभुत्सायै bubhutsāyai
बुभुत्साभ्याम् bubhutsābhyām
बुभुत्साभ्यः bubhutsābhyaḥ
Ablative बुभुत्सायाः bubhutsāyāḥ
बुभुत्साभ्याम् bubhutsābhyām
बुभुत्साभ्यः bubhutsābhyaḥ
Genitive बुभुत्सायाः bubhutsāyāḥ
बुभुत्सयोः bubhutsayoḥ
बुभुत्सानाम् bubhutsānām
Locative बुभुत्सायाम् bubhutsāyām
बुभुत्सयोः bubhutsayoḥ
बुभुत्सासु bubhutsāsu