| Singular | Dual | Plural |
Nominativo |
बुभुत्सा
bubhutsā
|
बुभुत्से
bubhutse
|
बुभुत्साः
bubhutsāḥ
|
Vocativo |
बुभुत्से
bubhutse
|
बुभुत्से
bubhutse
|
बुभुत्साः
bubhutsāḥ
|
Acusativo |
बुभुत्साम्
bubhutsām
|
बुभुत्से
bubhutse
|
बुभुत्साः
bubhutsāḥ
|
Instrumental |
बुभुत्सया
bubhutsayā
|
बुभुत्साभ्याम्
bubhutsābhyām
|
बुभुत्साभिः
bubhutsābhiḥ
|
Dativo |
बुभुत्सायै
bubhutsāyai
|
बुभुत्साभ्याम्
bubhutsābhyām
|
बुभुत्साभ्यः
bubhutsābhyaḥ
|
Ablativo |
बुभुत्सायाः
bubhutsāyāḥ
|
बुभुत्साभ्याम्
bubhutsābhyām
|
बुभुत्साभ्यः
bubhutsābhyaḥ
|
Genitivo |
बुभुत्सायाः
bubhutsāyāḥ
|
बुभुत्सयोः
bubhutsayoḥ
|
बुभुत्सानाम्
bubhutsānām
|
Locativo |
बुभुत्सायाम्
bubhutsāyām
|
बुभुत्सयोः
bubhutsayoḥ
|
बुभुत्सासु
bubhutsāsu
|