Sanskrit tools

Sanskrit declension


Declension of बुभुत्सात्सु bubhutsātsu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुभुत्सात्सुः bubhutsātsuḥ
बुभुत्सात्सू bubhutsātsū
बुभुत्सात्सवः bubhutsātsavaḥ
Vocative बुभुत्सात्सो bubhutsātso
बुभुत्सात्सू bubhutsātsū
बुभुत्सात्सवः bubhutsātsavaḥ
Accusative बुभुत्सात्सुम् bubhutsātsum
बुभुत्सात्सू bubhutsātsū
बुभुत्सात्सूः bubhutsātsūḥ
Instrumental बुभुत्सात्स्वा bubhutsātsvā
बुभुत्सात्सुभ्याम् bubhutsātsubhyām
बुभुत्सात्सुभिः bubhutsātsubhiḥ
Dative बुभुत्सात्सवे bubhutsātsave
बुभुत्सात्स्वै bubhutsātsvai
बुभुत्सात्सुभ्याम् bubhutsātsubhyām
बुभुत्सात्सुभ्यः bubhutsātsubhyaḥ
Ablative बुभुत्सात्सोः bubhutsātsoḥ
बुभुत्सात्स्वाः bubhutsātsvāḥ
बुभुत्सात्सुभ्याम् bubhutsātsubhyām
बुभुत्सात्सुभ्यः bubhutsātsubhyaḥ
Genitive बुभुत्सात्सोः bubhutsātsoḥ
बुभुत्सात्स्वाः bubhutsātsvāḥ
बुभुत्सात्स्वोः bubhutsātsvoḥ
बुभुत्सात्सूनाम् bubhutsātsūnām
Locative बुभुत्सात्सौ bubhutsātsau
बुभुत्सात्स्वाम् bubhutsātsvām
बुभुत्सात्स्वोः bubhutsātsvoḥ
बुभुत्सात्सुषु bubhutsātsuṣu